Original

उपेतकूलां ददृशुः समन्तात्क्रूरां महावैतरणीप्रकाशाम् ।प्रवर्तितामर्जुनबाणसंघैर्मेदोवसासृक्प्रवहां सुभीमाम् ॥ १२५ ॥

Segmented

उपेत-कूलाम् ददृशुः समन्तात् क्रूराम् महा-वैतरणी-प्रकाशाम् प्रवर्तिताम् अर्जुन-बाण-संघैः मेदः-वसा-असृज्-प्रवहाम् सु भीमाम्

Analysis

Word Lemma Parse
उपेत उपे pos=va,comp=y,f=part
कूलाम् कूल pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
समन्तात् समन्तात् pos=i
क्रूराम् क्रूर pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
वैतरणी वैतरणी pos=n,comp=y
प्रकाशाम् प्रकाश pos=n,g=f,c=2,n=s
प्रवर्तिताम् प्रवर्तय् pos=va,g=f,c=2,n=s,f=part
अर्जुन अर्जुन pos=n,comp=y
बाण बाण pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
मेदः मेदस् pos=n,comp=y
वसा वसा pos=n,comp=y
असृज् असृज् pos=n,comp=y
प्रवहाम् प्रवह pos=n,g=f,c=2,n=s
सु सु pos=i
भीमाम् भीम pos=a,g=f,c=2,n=s