Original

नराश्वनागास्थिनिकृत्तशर्करा विनाशपातालवती भयावहा ।तां कङ्कमालावृतगृध्रकह्वैः क्रव्यादसंघैश्च तरक्षुभिश्च ॥ १२४ ॥

Segmented

नर-अश्व-नाग-अस्थि-निकृत्त-शर्करा विनाश-पातालवती भय-आवहा ताम् कङ्क-माला-आवृत-गृध्र-कह्वैः क्रव्याद-संघैः च तरक्षुभिः च

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
नाग नाग pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
निकृत्त निकृत् pos=va,comp=y,f=part
शर्करा शर्करा pos=n,g=f,c=1,n=s
विनाश विनाश pos=n,comp=y
पातालवती पातालवत् pos=a,g=f,c=1,n=s
भय भय pos=n,comp=y
आवहा आवह pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कङ्क कङ्क pos=n,comp=y
माला माला pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
गृध्र गृध्र pos=n,comp=y
कह्वैः कह्व pos=n,g=m,c=3,n=p
क्रव्याद क्रव्याद pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
तरक्षुभिः तरक्षु pos=n,g=m,c=3,n=p
pos=i