Original

बाणाहतास्तूर्णमपेतसत्त्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् ।ऐन्द्रेण तेनास्त्रवरेण राजन्महाहवे भिन्नतनुत्रदेहाः ॥ १२० ॥

Segmented

बाण-आहताः तूर्णम् अपेत-सत्त्वाः विष्टभ्य गात्राणि निपेतुः उर्व्याम् ऐन्द्रेण तेन अस्त्र-वरेण राजन् महा-आहवे भिन्न-तनुत्र-देहाः

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
तूर्णम् तूर्णम् pos=i
अपेत अपे pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
विष्टभ्य विष्टम्भ् pos=vi
गात्राणि गात्र pos=n,g=n,c=2,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
ऐन्द्रेण ऐन्द्र pos=a,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
वरेण वर pos=a,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
भिन्न भिद् pos=va,comp=y,f=part
तनुत्र तनुत्र pos=n,comp=y
देहाः देह pos=n,g=m,c=1,n=p