Original

निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनीमुखेषु ।पदातिसंघाश्च रथाश्च संख्ये हयाश्च नागाश्च धनंजयेन ॥ ११९ ॥

Segmented

निकृत्त-यन्त्रासः निहत-इन्द्रकीलाः ध्वजा महान्तो ध्वजिनी-मुखेषु पदाति-संघाः च रथाः च संख्ये हयाः च नागाः च धनंजयेन

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
यन्त्रासः यन्त्र pos=n,g=m,c=1,n=p
निहत निहन् pos=va,comp=y,f=part
इन्द्रकीलाः इन्द्रकील pos=n,g=m,c=1,n=p
ध्वजा ध्वज pos=n,g=m,c=1,n=p
महान्तो महत् pos=a,g=m,c=1,n=p
ध्वजिनी ध्वजिनी pos=n,comp=y
मुखेषु मुख pos=n,g=n,c=7,n=p
पदाति पदाति pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
हयाः हय pos=n,g=m,c=1,n=p
pos=i
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
धनंजयेन धनंजय pos=n,g=m,c=3,n=s