Original

तस्मिन्सुघोरे नृपसंप्रहारे हताः प्रवीराः सरथाः ससूताः ।गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः ॥ ११७ ॥

Segmented

तस्मिन् सु घोरे नृप-सम्प्रहारे हताः प्रवीराः स रथाः स सूताः गजाः च नाराच-निपात-तप्ताः महा-पताकाः शुभ-रुक्म-कक्ष्याः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
सु सु pos=i
घोरे घोर pos=a,g=m,c=7,n=s
नृप नृप pos=n,comp=y
सम्प्रहारे सम्प्रहार pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
सूताः सूत pos=n,g=m,c=1,n=p
गजाः गज pos=n,g=m,c=1,n=p
pos=i
नाराच नाराच pos=n,comp=y
निपात निपात pos=n,comp=y
तप्ताः तप् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
पताकाः पताका pos=n,g=f,c=1,n=p
शुभ शुभ pos=a,comp=y
रुक्म रुक्म pos=n,comp=y
कक्ष्याः कक्ष्या pos=n,g=f,c=1,n=p