Original

सर्वाणि सैन्यानि तु तावकानि यतो यतो गाण्डिवजः प्रणादः ।ततस्ततः संनतिमेव जग्मुर्न तं प्रतीपोऽभिससार कश्चित् ॥ ११६ ॥

Segmented

सर्वाणि सैन्यानि तु तावकानि यतो यतो गाण्डिव-जः प्रणादः ततस् ततस् संनतिम् एव जग्मुः न तम् प्रतीपो ऽभिससार कश्चित्

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
तु तु pos=i
तावकानि तावक pos=a,g=n,c=1,n=p
यतो यतस् pos=i
यतो यतस् pos=i
गाण्डिव गाण्डिव pos=n,comp=y
जः pos=a,g=m,c=1,n=s
प्रणादः प्रणाद pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
संनतिम् संनति pos=n,g=f,c=2,n=s
एव एव pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रतीपो प्रतीप pos=n,g=m,c=1,n=s
ऽभिससार अभिसृ pos=v,p=3,n=s,l=lit
कश्चित् कश्चित् pos=n,g=m,c=1,n=s