Original

गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखा नृवीराः ।पाञ्चालराजो द्रुपदश्च वीरस्तं देशमाजग्मुरदीनसत्त्वाः ॥ ११५ ॥

Segmented

गाण्डीव-शब्दम् तम् अथो विदित्वा विराट-राज-प्रमुखाः नृ-वीराः पाञ्चाल-राजः द्रुपदः च वीरस् तम् देशम् आजग्मुः अदीन-सत्त्वाः

Analysis

Word Lemma Parse
गाण्डीव गाण्डीव pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथो अथो pos=i
विदित्वा विद् pos=vi
विराट विराट pos=n,comp=y
राज राजन् pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
वीरस् वीर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
अदीन अदीन pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p