Original

तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिस्वनाश्च ।अन्तर्हिता गाण्डिवनिस्वनेन बभूवुरुग्राश्च रणप्रणादाः ॥ ११४ ॥

Segmented

तस्मिन् तथा घोरतमे प्रवृत्ते शङ्ख-स्वनाः दुन्दुभि-निस्वनाः च अन्तर्हिता गाण्डिव-निस्वनेन बभूवुः उग्राः च रण-प्रणादाः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तथा तथा pos=i
घोरतमे घोरतम pos=a,g=n,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
शङ्ख शङ्ख pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
pos=i
अन्तर्हिता अन्तर्धा pos=va,g=m,c=1,n=p,f=part
गाण्डिव गाण्डिव pos=n,comp=y
निस्वनेन निस्वन pos=n,g=m,c=3,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
उग्राः उग्र pos=a,g=m,c=1,n=p
pos=i
रण रण pos=n,comp=y
प्रणादाः प्रणाद pos=n,g=m,c=1,n=p