Original

ततो दिशश्चानुदिशश्च पार्थः शरैः सुधारैर्निशितैर्वितत्य ।गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयां चकार ॥ ११३ ॥

Segmented

ततो दिशः च अनुदिः च पार्थः शरैः सु धारा निशितैः वितत्य गाण्डीव-शब्देन मनांसि तेषाम् किरीटमाली व्यथयांचकार

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
अनुदिः अनुदिश् pos=n,g=f,c=2,n=p
pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
धारा धारा pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
वितत्य वितन् pos=vi
गाण्डीव गाण्डीव pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
मनांसि मनस् pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
व्यथयांचकार व्यथय् pos=v,p=3,n=s,l=lit