Original

शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् ।निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरंगमाणाम् ॥ ११२ ॥

Segmented

शिलीमुखाः पार्थ-धनुः-प्रमुक्ताः रथान् ध्वज-अग्राणि धनूंषि बाहून् निकृत्य देहान् विविशुः परेषाम् नरेन्द्र-नाग-इन्द्र-तुरंगमानाम्

Analysis

Word Lemma Parse
शिलीमुखाः शिलीमुख pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,comp=y
धनुः धनुस् pos=n,comp=y
प्रमुक्ताः प्रमुच् pos=va,g=m,c=1,n=p,f=part
रथान् रथ pos=n,g=m,c=2,n=p
ध्वज ध्वज pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
धनूंषि धनुस् pos=n,g=n,c=2,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
निकृत्य निकृत् pos=vi
देहान् देह pos=n,g=m,c=2,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
परेषाम् पर pos=n,g=m,c=6,n=p
नरेन्द्र नरेन्द्र pos=n,comp=y
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
तुरंगमानाम् तुरंगम pos=n,g=m,c=6,n=p