Original

तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान् ।शरौघजालैर्विमलाग्निवर्णैर्निवारयामास किरीटमाली ॥ १११ ॥

Segmented

तेन उत्तम-अस्त्रेण ततो महात्मा सर्वाणि अनीकानि महा-धनुष्मत् शर-ओघ-जालैः विमल-अग्नि-वर्णैः निवारयामास किरीटमाली

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
उत्तम उत्तम pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
धनुष्मत् धनुष्मत् pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
विमल विमल pos=a,comp=y
अग्नि अग्नि pos=n,comp=y
वर्णैः वर्ण pos=n,g=n,c=3,n=p
निवारयामास निवारय् pos=v,p=3,n=s,l=lit
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s