Original

ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् ।माहेन्द्रमस्त्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे ॥ ११० ॥

Segmented

ततो भुजाभ्याम् बलवद् विकृष्य चित्रम् धनुः गाण्डिवम् अप्रमेयम् माहेन्द्रम् अस्त्रम् विधिवत् सु घोरम् प्रादुश्चकार अद्भुतम् अन्तरिक्षे

Analysis

Word Lemma Parse
ततो ततस् pos=i
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
बलवद् बलवत् pos=a,g=n,c=2,n=s
विकृष्य विकृष् pos=vi
चित्रम् चित्र pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=n,c=2,n=s
माहेन्द्रम् माहेन्द्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विधिवत् विधिवत् pos=i
सु सु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
प्रादुश्चकार प्रादुष्कृ pos=v,p=3,n=s,l=lit
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s