Original

स सप्तभिः सप्त शरप्रवेकान्संवार्य भूरिश्रवसा विसृष्टान् ।शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ ॥ १०८ ॥

Segmented

स सप्तभिः सप्त शर-प्रवेकान् संवार्य भूरिश्रवसा विसृष्टान् शितेन दुर्योधन-बाहु-मुक्तम् क्षुरेण तत् तोमरम् उन्ममाथ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
प्रवेकान् प्रवेक pos=a,g=m,c=2,n=p
संवार्य संवारय् pos=vi
भूरिश्रवसा भूरिश्रवस् pos=n,g=m,c=3,n=s
विसृष्टान् विसृज् pos=va,g=m,c=2,n=p,f=part
शितेन शा pos=va,g=m,c=3,n=s,f=part
दुर्योधन दुर्योधन pos=n,comp=y
बाहु बाहु pos=n,comp=y
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तोमरम् तोमर pos=n,g=n,c=2,n=s
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit