Original

अथार्जुनाय प्रजहार भल्लान्भूरिश्रवाः सप्त सुवर्णपुङ्खान् ।दुर्योधनस्तोमरमुग्रवेगं शल्यो गदां शांतनवश्च शक्तिम् ॥ १०७ ॥

Segmented

अथ अर्जुनाय प्रजहार भल्लान् भूरिश्रवाः सप्त सुवर्ण-पुङ्खान् दुर्योधनः तोमरम् उग्र-वेगम् शल्यो गदाम् शांतनवः च शक्तिम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अर्जुनाय अर्जुन pos=n,g=m,c=4,n=s
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
भल्लान् भल्ल pos=n,g=m,c=2,n=p
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तोमरम् तोमर pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s