Original

तं कौरवाणामधिपो बलेन भीष्मेण भूरिश्रवसा च सार्धम् ।अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः ॥ १०६ ॥

Segmented

तम् कौरवाणाम् अधिपो बलेन भीष्मेण भूरिश्रवसा च सार्धम् अभ्युद्ययौ उद्यत-बाण-पाणिः कक्षम् दिधक्षन्न् इव धूमकेतुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
अधिपो अधिप pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
भूरिश्रवसा भूरिश्रवस् pos=n,g=m,c=3,n=s
pos=i
सार्धम् सार्धम् pos=i
अभ्युद्ययौ अभ्युद्या pos=v,p=3,n=s,l=lit
उद्यत उद्यम् pos=va,comp=y,f=part
बाण बाण pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
दिधक्षन्न् दिधक्ष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s