Original

गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च ।जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः ॥ १०५ ॥

Segmented

गाण्डीव-घोषः स्तनयित्नु-कल्पः जगाम पार्थस्य नभो दिशः च जग्मुः च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डव-चाप-मुक्तवन्तः

Analysis

Word Lemma Parse
गाण्डीव गाण्डीव pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
स्तनयित्नु स्तनयित्नु pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
नभो नभस् pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
pos=i
बाणा बाण pos=n,g=m,c=1,n=p
विमलाः विमल pos=a,g=m,c=1,n=p
प्रसन्नाः प्रसद् pos=va,g=m,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
पाण्डव पाण्डव pos=n,comp=y
चाप चाप pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part