Original

मृदङ्गभेरीपटहप्रणादा नेमिस्वना दुन्दुभिनिस्वनाश्च ।ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् ॥ १०४ ॥

Segmented

मृदङ्ग-भेरी-पटह-प्रणादाः नेमि-स्वनाः दुन्दुभि-निस्वनाः च स सिंहनादाः च बभूवुः उग्राः सर्वेषु अनीकेषु ततः कुरूणाम्

Analysis

Word Lemma Parse
मृदङ्ग मृदङ्ग pos=n,comp=y
भेरी भेरी pos=n,comp=y
पटह पटह pos=n,comp=y
प्रणादाः प्रणाद pos=n,g=m,c=1,n=p
नेमि नेमि pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
pos=i
pos=i
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
उग्राः उग्र pos=a,g=m,c=1,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
ततः ततस् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p