Original

स तानभीषून्पुनराददानः प्रगृह्य शङ्खं द्विषतां निहन्ता ।विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः ॥ १०२ ॥

Segmented

स तान् अभीषून् पुनः आददानः प्रगृह्य शङ्खम् द्विषताम् निहन्ता विनादयामास ततो दिशः च स पाञ्चजन्यस्य रवेण शौरिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अभीषून् अभीषु pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
आददानः आदा pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
निहन्ता निहन्तृ pos=a,g=m,c=1,n=s
विनादयामास विनादय् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
पाञ्चजन्यस्य पाञ्चजन्य pos=n,g=m,c=6,n=s
रवेण रव pos=n,g=m,c=3,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s