Original

ततः प्रतिज्ञां समयं च तस्मै जनार्दनः प्रीतमना निशम्य ।स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह ॥ १०१ ॥

Segmented

ततः प्रतिज्ञाम् समयम् च तस्मै जनार्दनः प्रीत-मनाः निशम्य स्थितः प्रिये कौरव-सत्तमस्य रथम् स चक्रः पुनः आरुरोह

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
समयम् समय pos=n,g=m,c=2,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
निशम्य निशामय् pos=vi
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्रिये प्रिय pos=a,g=f,c=8,n=s
कौरव कौरव pos=n,comp=y
सत्तमस्य सत्तम pos=a,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
चक्रः चक्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit