Original

न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च ।अन्तं करिष्यामि यथा कुरूणां त्वयाहमिन्द्रानुज संप्रयुक्तः ॥ १०० ॥

Segmented

न हास्यते कर्म यथाप्रतिज्ञम् पुत्रैः शपे केशव सोदरैः च अन्तम् करिष्यामि यथा कुरूणाम् त्वया अहम् इन्द्रानुज सम्प्रयुक्तः

Analysis

Word Lemma Parse
pos=i
हास्यते हा pos=v,p=3,n=s,l=lrt
कर्म कर्मन् pos=n,g=n,c=1,n=s
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
शपे शप् pos=v,p=1,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s
सोदरैः सोदर pos=n,g=m,c=3,n=p
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रानुज इन्द्रानुज pos=n,g=m,c=8,n=s
सम्प्रयुक्तः सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part