Original

हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः ।प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः ॥ १० ॥

Segmented

हृत-उत्तमाङ्गाः केचित् तु तथा एव उद्यत-कार्मुकाः प्रगृहीत-आयुधाः च अपि तस्थुः पुरुष-सत्तमाः

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गाः उत्तमाङ्ग pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तु तु pos=i
तथा तथा pos=i
एव एव pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तस्थुः स्था pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p