Original

धृतराष्ट्र उवाच ।प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे ।क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच प्रतिज्ञाते तु भीष्मेण तस्मिन् युद्धे सु दारुणे क्रोधितो मम पुत्रेण दुःखितेन विशेषतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिज्ञाते प्रतिज्ञा pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
क्रोधितो क्रोधय् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
दुःखितेन दुःखित pos=a,g=m,c=3,n=s
विशेषतः विशेषतः pos=i