Original

तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् ।व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः ॥ ९ ॥

Segmented

तौ एक-रथ-संयुक्तौ सौबलेयस्य वाहिनीम् व्यधमेताम् शितैः तूर्णम् शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
रथ रथ pos=n,comp=y
संयुक्तौ संयुज् pos=va,g=m,c=1,n=d,f=part
सौबलेयस्य सौबलेय pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
व्यधमेताम् विधम् pos=v,p=3,n=d,l=lan
शितैः शा pos=va,g=m,c=3,n=p,f=part
तूर्णम् तूर्णम् pos=i
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p