Original

सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये ।अभिमन्यो रथं तूर्णमारुरोह परंतपः ॥ ८ ॥

Segmented

सात्यकिः तु रथम् त्यक्त्वा वर्तमाने महा-भये अभिमन्यो रथम् तूर्णम् आरुरोह परंतपः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
अभिमन्यो अभिमन्यु pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s