Original

तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् ।तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥ ७ ॥

Segmented

तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथ-उत्तमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सौबलकाः सौबलक pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
वार्ष्णेयस्य वार्ष्णेय pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s