Original

सात्यकिं चाभिमन्युं च महत्या सेनया सह ।गान्धाराः समरे शूरा रुरुधुः सहसौबलाः ॥ ६ ॥

Segmented

सात्यकिम् च अभिमन्युम् च महत्या सेनया सह गान्धाराः समरे शूरा रुरुधुः सह सौबलाः

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सह सह pos=i
गान्धाराः गान्धार pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
शूरा शूर pos=n,g=m,c=1,n=p
रुरुधुः रुध् pos=v,p=3,n=p,l=lit
सह सह pos=i
सौबलाः सौबल pos=n,g=m,c=1,n=p