Original

तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् ।देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥ ५ ॥

Segmented

तत्र तल् लाघवम् दृष्ट्वा बीभत्सोः अति मानुषम् देव-दानव-गन्धर्वाः पिशाच-उरग-राक्षसाः साधु साधु इति राज-इन्द्र फल्गुनम् प्रत्यपूजयन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तल् तद् pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan