Original

पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् ।दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् ॥ ४४ ॥

Segmented

पाण्डवाः अपि ततो राजञ् श्रुत्वा तम् निनदम् महत् दध्मुः शङ्खान् च भेरी च मुरजान् च व्यनादयन्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अपि अपि pos=i
ततो ततस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
दध्मुः धम् pos=v,p=3,n=p,l=lit
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
भेरी भेरी pos=n,g=f,c=2,n=p
pos=i
मुरजान् मुरज pos=n,g=m,c=2,n=p
pos=i
व्यनादयन् विनादय् pos=v,p=3,n=p,l=lan