Original

एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर ।दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् ॥ ४३ ॥

Segmented

एवम् उक्ते तु भीष्मेण पुत्राः ते जनेश्वर दध्मुः शङ्खान् मुदा युक्ता भेरी च जघ्निरे भृशम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
दध्मुः धम् pos=v,p=3,n=p,l=lit
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
भेरी भेरी pos=n,g=f,c=2,n=p
pos=i
जघ्निरे हन् pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i