Original

अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः ।मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः ॥ ४२ ॥

Segmented

अद्य पाण्डु-सुतान् सर्वान् स सैन्यान् सह बन्धुभिः मिषतो वारयिष्यामि सर्व-लोकस्य पश्यतः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
मिषतो मिष् pos=va,g=m,c=2,n=p,f=part
वारयिष्यामि वारय् pos=v,p=1,n=s,l=lrt
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part