Original

बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः ।अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥ ४० ॥

Segmented

बहुशो हि मया राजन् तथ्यम् उक्तम् हितम् वचः अजेयाः पाण्डवा युद्धे देवैः अपि स वासवैः

Analysis

Word Lemma Parse
बहुशो बहुशस् pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
हितम् हित pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
अजेयाः अजेय pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p