Original

एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः ।अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥ ३९ ॥

Segmented

एतत् श्रुत्वा वचो भीष्मः प्रहसन् वै मुहुः मुहुः अब्रवीत् तनयम् तुभ्यम् क्रोधाद् उद्वृत्य चक्षुषी

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तनयम् तनय pos=n,g=m,c=2,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
उद्वृत्य उद्वृत् pos=vi
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d