Original

यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे ।विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥ ३८ ॥

Segmented

यदि न अहम् परित्याज्यो युवाभ्याम् इह संयुगे विक्रमेण अनुरूपेण युध्येताम् पुरुष-ऋषभौ

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
परित्याज्यो परित्यज् pos=va,g=m,c=1,n=s,f=krtya
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
इह इह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
अनुरूपेण अनुरूप pos=a,g=m,c=3,n=s
युध्येताम् युध् pos=v,p=3,n=d,l=lot
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=8,n=d