Original

श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च ।कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥ ३७ ॥

Segmented

श्रुत्वा तु वचनम् तुभ्यम् आचार्यस्य कृपस्य च कर्णेन सहितः कृत्यम् चिन्तयन् तदा एव हि

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
एव एव pos=i
हि हि pos=i