Original

सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे ।न योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी ॥ ३६ ॥

Segmented

सो ऽस्मि वचनीयः त्वया राजन् पूर्वम् एव समागमे न योत्स्ये पाण्डवान् संख्ये न अपि पार्षत-सात्यकि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वचनीयः वच् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
समागमे समागम pos=n,g=m,c=7,n=s
pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
पार्षत पार्षत pos=n,comp=y
सात्यकि सात्यकि pos=n,g=m,c=1,n=d