Original

अनुग्राह्याः पाण्डुसुता नूनं तव पितामह ।यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥ ३५ ॥

Segmented

अनुग्राह्याः पाण्डु-सुताः नूनम् तव पितामह यथा इमाम् क्षमसे वीर वध्यमानाम् वरूथिनीम्

Analysis

Word Lemma Parse
अनुग्राह्याः अनुग्रह् pos=va,g=m,c=1,n=p,f=krtya
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
नूनम् नूनम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
यथा यथा pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
क्षमसे क्षम् pos=v,p=2,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
वध्यमानाम् वध् pos=va,g=f,c=2,n=s,f=part
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s