Original

न पाण्डवाः प्रतिबलास्तव राजन्कथंचन ।तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च ॥ ३४ ॥

Segmented

न पाण्डवाः प्रतिबलाः ते राजन् कथंचन तथा द्रोणस्य संग्रामे द्रौणि च एव कृपस्य च

Analysis

Word Lemma Parse
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रतिबलाः प्रतिबल pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
तथा तथा pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
द्रौणि द्रौणि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i