Original

द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने ।कृपे चैव महेष्वासे द्रवतीयं वरूथिनी ॥ ३३ ॥

Segmented

द्रोणे च अस्त्र-विदाम् श्रेष्ठे स पुत्रे स सुहृद्-जने कृपे च एव महा-इष्वासे द्रवति इयम् वरूथिनी

Analysis

Word Lemma Parse
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
कृपे कृप pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
द्रवति द्रु pos=v,p=3,n=s,l=lat
इयम् इदम् pos=n,g=f,c=1,n=s
वरूथिनी वरूथिनी pos=n,g=f,c=1,n=s