Original

संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः ।अब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः ॥ ३१ ॥

Segmented

संनिवृत्तान् ततस् तान् तु दृष्ट्वा राजा सुयोधनः अब्रवीत् त्वरितो गत्वा भीष्मम् शांतनवम् वचः

Analysis

Word Lemma Parse
संनिवृत्तान् संनिवृत् pos=va,g=m,c=2,n=p,f=part
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
गत्वा गम् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s