Original

पुनरावर्ततां तेषां वेग आसीद्विशां पते ।पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥ ३० ॥

Segmented

पुनः आवृत् तेषाम् वेग आसीद् विशाम् पते पूर्यतः सागरस्य इव चन्द्रस्य उदयनम् प्रति

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
आवृत् आवृत् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
वेग वेग pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पूर्यतः पृ pos=va,g=m,c=6,n=s,f=part
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
चन्द्रस्य चन्द्र pos=n,g=m,c=6,n=s
उदयनम् उदयन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i