Original

शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह ।प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि ।चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ॥ ३ ॥

Segmented

शक्तीः च विमलाः तीक्ष्णाः गदाः च परिघैः सह प्रासान् परश्वधान् च एव मुद्गरान् मुसलान् अपि चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथम् प्रति

Analysis

Word Lemma Parse
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
विमलाः विमल pos=a,g=f,c=2,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=f,c=2,n=p
गदाः गदा pos=n,g=f,c=2,n=p
pos=i
परिघैः परिघ pos=n,g=m,c=3,n=p
सह सह pos=i
प्रासान् प्रास pos=n,g=m,c=2,n=p
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मुद्गरान् मुद्गर pos=n,g=m,c=2,n=p
मुसलान् मुसल pos=n,g=m,c=2,n=p
अपि अपि pos=i
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i