Original

तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः ।अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे ॥ २९ ॥

Segmented

तान् निवृत्तान् समीक्ष्य एव ततो ऽन्ये अपि इतरे जनाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निवृत्तान् निवृत् pos=va,g=m,c=2,n=p,f=part
समीक्ष्य समीक्ष् pos=vi
एव एव pos=i
ततो ततस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p