Original

यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत ।तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः ॥ २८ ॥

Segmented

यत्र यत्र सुतम् तुभ्यम् यो यः पश्यति भारत तत्र तत्र न्यवर्तन्त क्षत्रियाणाम् महा-रथाः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
यो यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p