Original

ततो दुर्योधनो राजा समाश्वस्य विशां पते ।न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः ॥ २७ ॥

Segmented

ततो दुर्योधनो राजा समाश्वस्य विशाम् पते न्यवर्तयत तत् सैन्यम् द्रवमाणम् समन्ततः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
समाश्वस्य समाश्वस् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
न्यवर्तयत निवर्तय् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
द्रवमाणम् द्रु pos=va,g=n,c=2,n=s,f=part
समन्ततः समन्ततः pos=i