Original

वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे ।दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥ २५ ॥

Segmented

वध्यमानम् ततस् तत् तु शरैः पार्थस्य संयुगे दुद्राव कौरवम् सैन्यम् विषाद-भय-कम्पितम्

Analysis

Word Lemma Parse
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
दुद्राव द्रु pos=v,p=3,n=s,l=lit
कौरवम् कौरव pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
विषाद विषाद pos=n,comp=y
भय भय pos=n,comp=y
कम्पितम् कम्प् pos=va,g=n,c=1,n=s,f=part