Original

शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौ ।अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥ २३ ॥

Segmented

शुशुभाते तदा तौ तु शैनेय-कुरु-पुंगवौ अमावास्याम् गतौ यद्वत् सोम-सूर्यौ नभस्तले

Analysis

Word Lemma Parse
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
तदा तदा pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
शैनेय शैनेय pos=n,comp=y
कुरु कुरु pos=n,comp=y
पुंगवौ पुंगव pos=n,g=m,c=1,n=d
अमावास्याम् अमावास्या pos=n,g=f,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
यद्वत् यद्वत् pos=i
सोम सोम pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
नभस्तले नभस्तल pos=n,g=n,c=7,n=s