Original

ततो रथसहस्रेषु विद्रवत्सु ततस्ततः ।तावास्थितावेकरथं सौभद्रशिनिपुंगवौ ।सौबलीं समरे सेनां शातयेतां समन्ततः ॥ २२ ॥

Segmented

ततो रथ-सहस्रेषु विद्रवत्सु ततस् ततस् तौ आस्थितौ एक-रथम् सौभद्र-शिनिपुंगवौ सौबलीम् समरे सेनाम् शातयेताम् समन्ततः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
विद्रवत्सु विद्रु pos=va,g=n,c=7,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
आस्थितौ आस्था pos=va,g=m,c=1,n=d,f=part
एक एक pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सौभद्र सौभद्र pos=n,comp=y
शिनिपुंगवौ शिनिपुंगव pos=n,g=m,c=1,n=d
सौबलीम् सौबल pos=a,g=f,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
शातयेताम् शातय् pos=v,p=3,n=d,l=lan
समन्ततः समन्ततः pos=i