Original

वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते ।विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः ॥ २१ ॥

Segmented

वार्यमाणम् हि भीष्मेण द्रोणेन च विशाम् पते विद्रवति एव तत् सैन्यम् पश्यतोः द्रोण-भीष्मयोः

Analysis

Word Lemma Parse
वार्यमाणम् वारय् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
विद्रवति विद्रु pos=v,p=3,n=s,l=lat
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
पश्यतोः दृश् pos=va,g=m,c=6,n=d,f=part
द्रोण द्रोण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d