Original

द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे ।नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ॥ २० ॥

Segmented

द्रवमाणम् तु तत् सैन्यम् तव पुत्रस्य संयुगे न अशक्नुताम् वारयितुम् भीष्म-द्रोणौ महा-रथा

Analysis

Word Lemma Parse
द्रवमाणम् द्रु pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
pos=i
अशक्नुताम् शक् pos=v,p=3,n=d,l=lan
वारयितुम् वारय् pos=vi
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d