Original

अथैनं रथवृन्देन कोष्टकीकृत्य भारत ।शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥ २ ॥

Segmented

अथ एनम् रथ-वृन्देन कोष्टकीकृत्य भारत शरैः सु बहु-साहस्रैः समन्ताद् अभ्यवारयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वृन्देन वृन्द pos=n,g=n,c=3,n=s
कोष्टकीकृत्य कोष्टकीकृ pos=vi
भारत भारत pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
समन्ताद् समन्तात् pos=i
अभ्यवारयन् अभिवारय् pos=v,p=3,n=p,l=lan